श्रीभक्तमाल कथा

श्रीभक्तमाल कथा

भक्तं बिना भगवतोऽस्तित्वं कुतः? भक्तस्य भक्तिरूपिणी साधनैव भगवन्तं प्रतिष्ठापयति । चुतुर्युगीनां भक्तानां श्रृङ्खलैव भक्तमाला । भक्तमालग्रन्थस्य रचयिता श्रीमान् नाभादासमहोदय आसीत् । भक्तमालकथायामनेकेषां भक्तानां भगवति सर्वस्व-समर्पण-स्वरूपिणी भक्तिर्द्दष्टिगोचरा भवति ।

भक्ति भक्त भगवन्त गुरु चतुर नाम बपु एक ।
इनके पद बंदन किए, नासत बिघ्न अनेक ॥
( भक्तमाल १ )

Bhakti bhakta bhagavanta guru catura nāma bapu eka ।
Inake pada baṃdana kie, nāsata bighna aneka॥
( Bhaktamāla 1 )

https://www.vaidikyatra.org/wp-content/uploads/2019/02/bhaktmal-img.jpg

अस्य ग्रन्थस्येदं वैशिष्ट्यमस्ति यदस्मिन् सर्वेषां सम्प्रदायानां सन्तानां सश्रद्धं स्मरणं कृतम्  ।

सूर -कबीर -तुलसी -मीरा -ताजदेवीप्रभृतीनामनेकेषां भक्तानां माला एव भक्तमालः । भगवतः कथां भक्ताः श्रृण्वन्ति,भक्तानाञ्च कथा स्वयं भगवान् श्रृणोति ।

भगवान् स्वसमादधिकं भक्तानामादरं करोति । गोस्वामितुलसीदासो लिखति” मो ते सन्त अधिक कर लेखा इति  । भक्तानां महिमा भगवतोऽप्यधिकम् ।

ज्ञान- कर्म- भक्तिरसेषु निमग्नैर्भक्तैः केन प्रकारेण भवसागरः सहजतयोत्तीर्णः, तैः केन प्रकारेण भगवानपि स्नेहप्राशेन निबद्धः इति रहस्यज्ञानाय भक्तमालः सधनमस्ति । 

 

भक्तमालोऽस्मान् किं शिक्षयति ?

एतासां कथानां श्रवणात्साधकस्य जीवने साधनाबलं वर्धते । ततः स गुरुकृपया स्वकीयं लक्ष्यञ्च सहजतया प्राप्नोति ।

भगवद्भक्तानां गुणानां चरित्राणाञ्च वर्णनात् संसारे कीर्ति र्लोकप्रीतिश्च लभ्यते । किं बहुनादनेनाऽध्यात्मिकाधि दैविकाधिभौतिककष्टानां नाशः परमकल्याणोपलब्धिश्च जायते ।

भक्तमालकथायाः श्रवणाद्भक्तव्यवहारस्य गुणस्य तेषां भावस्य च ज्ञानं भवति । या हि कथास्मान् भगवद्धामाधिसर्तुं प्रेरयति ।

 

 

कुछ भक्तों की भक्ति का दर्शन

ज्ञान भक्ति और कर्म पथ के जग में भक्त अनेक ।
वर्णन यहाँ पर करते "श्रीश", उनमें से कुछ एक ।
भक्तों के सुमिरन से होते जग में पुरण काम ।
इन समेत सब भक्तों को है, नित "अनुराग" प्रणाम।
(स्वरचित)

भगवदनुकम्पयैव सन्तत्वमायाति, भक्तिश्च हृदि स्फ़ुरति । भक्ताः सन्ताश्च सर्वेषां कल्याणमिच्छन्ति, सदैव भगवन्तं स्मारयन्ति च ।

भक्तः श्रीतुलसीदासः

श्रीरामायण जी के परम प्रणेता, बाल्मीकि महाराज । 
कलि में “तुलसी” रूप पधारे, सकल सँवारा काज । 
वेद-आगम-पुराण सम्मत, भाषाबद्ध करी रामायण । 
द्वादश ग्रन्थ प्रसिद्ध हैं जिनके, देव-मुनि-नर करते गायन। 

“श्रीश” ईश हनुमन्त कृपा से, जिन्हें मिले प्रभु राम। 
ऐसे “तुलसीदास” को सबका, है “अनुराग” प्रणाम ॥

भक्तिमती मीरावाई

राजस्थान  की  माटी ने भी, लिखी ये अजब कहानी  थी।

इक अद्भुत बिटिया मेड़ता की, बनी मेवाड़ महारानी थी।

गोपी भाव में रहती हर पल, “गिरधर” को पति जानी थी।

गिरधर के “अनुराग” रंग में, रंगी “मीरा” दिवानी थी ॥

"भक्तःसूरदासः

नेत्र रहे नहीं देख सकें जो, सकल जगत के नर और नारी ।

भाव “अनुराग” के नेत्र से सूरा, देखे कृष्ण की लीला सारी ।

बालकृष्ण की लीला पर नित, “सूरदास” जायें बलिहारी ।

ऐसे भक्त की भक्ति “श्रीश”, सकल जगत में सबसे न्यारी ॥

"भक्तःश्रवणकुमारः

सारे जहाँ से प्यारी जिनको, मात – पिता की सेवा है ।

माता – पिता ही जीवन सर्वस, वही तो देवी – देवा हैं ।

मात – पिता की सेवा भक्ति में, जिनका सुन्दर नाम है ।

ऐसे  “श्रवणकुमार”  भक्त को, भाव “अनुराग”  प्रणाम है॥

bhakti-5

"भक्तःकबीरः

इक अल्हड़ भक्त कबीर ।

स्पष्ट वाणी में गूढ़ भाव लिए, शब्द चलें ज्यों तीर ॥

जाति पाँति नहीं जान सके कोई, ऐसा धरा शरीर ॥

ज्ञानयोग की शैली लिए पद, अरु “अनुराग” की पीर ॥

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra