निमि-नवयोगेश्वर संवाद

श्रीमद्भागवतमहापुणस्यैकादेशे स्कन्धे वसुदेवनारदयोः संवादमध्ये देवर्षिर्नारदः कथा माध्यमेन निमिनवयोगेश्वरयोः संवादं श्रावयति ।

अष्टादशपुराणेषु व्यासस्य वचनद्धयम्।
पपरोपकारः पुण्याय पापाय परपीड़नम्।।

Ashtaadashapuraaneshu vyaasasy chhadmyam |
Paparopakaar: puny paapaay parapeedanam ||

https://www.vaidikyatra.org/wp-content/uploads/2019/04/niminavyogeshwar_image.png

भगवान् ऋषभदेवो नारायणस्य चतुर्विंशतिष्ववतारेष्वेक आसीत् । तस्य शतं पुत्रेषु नवपुत्रा आत्मविद्याविशारदा योगेश्वराश्च प्रोक्ताः ।

येषां नामानि क्रमेण -कविः,हरिः ,अन्तरिक्षः,प्रबुद्धः, पिप्पलायन, आविर्होत्रः, द्रुमिलः, चमसः, करभाजनश्चेति ।

एकदा सूर्यवंशस्य धर्मात्मा राजा निमि र्योगेश्वरान् कतिचित्प्रश्नान् पृष्टवान् । नवभि योगेश्वरैः क्रमेणैकैकस्योत्तरं दत्तम् । अयमेव प्रसङ्गो निमियोगेश्वर संवादनाम्ना ज्ञायते ।

प्रश्ना निम्नाङ्किताः सन्ति :-

  • परमकल्याणस्य किं स्वरूपम् ? तस्य साधनञ्च किम् ?
  •  भगवद्भक्तस्य कानि लक्षणानि ? भक्तस्य धर्मः स्वभावश्च कीदृशो भवति ?
  • स मनुष्यैः सह कथं व्यवहरति ? कथमाचरति ? किं व्रवीति ? कैश्च लक्षणैः सह भगवतः प्रियो भवति?
  • सर्वशक्तिमतः परमकारणस्य भगवतो विष्णो र्मायायाः किंस्वरुपम् ?
  • <भगवन्मायाया र्मुक्तेः कोऽस्त्युपायः ? इति ।

 

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra