गोपी-उद्धव संवाद

श्रीमद्भागवतमहापुराणस्य दशमस्कन्धे भक्तिरसचर्चाया अद्भुतः प्रसादोSस्ति । यं प्राप्य वयं गोपीनां ऋणिनो जाताः। ज्ञानाभिमानस्य यत्किन्चिन्मलमवशिष्टमासीत्तदपि प्रक्षालितम् । मनो निर्मलं जातम् । तथाचैश्वर्योपासकमुद्धवं माधुर्योपासिकानां गोपाङ्गानां महाप्रसादं प्राप्तम् ।

आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् ।
या दूसत्यजं स्वजनमार्यपथं च हित्वा भेजुमर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ।
( श्रीमद्भागवत १०/ ४७/६१ )

https://www.vaidikyatra.org/wp-content/uploads/2019/03/gopi-img.jpg

मनो निर्मलं कर्ता माधुर्यैश्वर्ययोर्दिव्यातिदिव्यऽयं संवाद एव गोप्युद्धवसंवादः । वस्तुतोSयं ब्रह्मणो भगवन्तं यात्रया समः ।

यदा गोपिभिर्ज्ञातं यदुद्धवः श्रीकृष्ण सन्देशमादायागत इति, तदा ।ताभिरेकान्ते श्यामसुन्दररस्य कुशलवृत्तं पृष्टम् । उद्धवःकुशलवृत्तान्तेन सह ज्ञानचर्चा च कृतवान् तच्छ्रुत्वा प्रेमैकस्वरूपिण्यो गोप्यः कृष्णभक्त्याः पराकाष्ठायां निमग्ना आसन् । तद्वीक्ष्योध्दवस्यज्ञानगङ्गा दिवयातिदिव्य् जाता ।

गोप्युध्दवसंवादयोर्मध्ये एको भ्रमरप्रादुर्भवति । स च राधायाश्चरणयो र्गुञ्जति । यस्मादेका गीतिकोत्पद्यते यां भ्रमरगीतं कथयन्ति ।

अनेकेषां विदुषामतमस्ति यत् स भ्रमरः स्वयं श्यामसुन्दर एवासीन्न्यान्यः सामान्यो भ्रमर इति ।

उद्धवो बहूनि दिनानि व्रजे न्यवसत् । ततो गच्छन् स प्रार्थयद्यत् स जन्मन्मनि ब्रजस्य निकुञ्जे लतावीरुदौषधिरूपेण जन्म प्राप्नुयाद्येन व्रजगोपीनां पादरेणुः शिरसि पतेत् ।

गोपीनां प्रेमक्लिन्नदिव्य भावामादाय स्मरञ्चोद्धवः श्रीकृष्णान्तिकं जगाम । अस्य दिव्यसंवादस्य श्रवणादेवास्माकं हृदयं शुद्धं ,पवित्रं भगवद्भक्तिरसैराप्लावितञ्च भवति । गोप्युद्धवसंवादादियमेव शिक्षा मिलति यदपि मानरहितं ज्ञानं यदि भक्तियुक्तं चेद् भगवत्प्राप्तौ बाधा नास्ति ।

 

 

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra