जन्मोत्सव

जन्मदिवसः प्रतिवर्षमायाति याति च । नेदं महत्वपूर्णं यज्जन्मदिवस आयातो गतश्चेति । परं महत्वपूर्णमस्ति यदस्माकं जन्मदिवसेऽस्माभिः किमर्जितं किञ्चापव्ययं कृतमिति ।

जन्म-उत्सव को अपने, 'अनुराग' से ऐसा मनाओ।
अपनी सनातन-संस्कृति को, लुप्त होने से बचाओ।।

https://www.vaidikyatra.org/wp-content/uploads/2019/06/happy-birthday-1.jpg

व्यवहारे प्रतिवर्षमस्माकमायुर्वर्धते : वस्तुतोऽस्माकमायुः क्षीणतामायाति । जन्मोत्सवे वयं मधुरपिष्टकं ( केक ) कर्तित्वा सिक्थवर्तिकां ( मोमबत्ती ) निर्वाप्य उत्सवं सम्पादयामः । प्रकाशस्थानेऽन्धकारप्रसारणस्य संदेसं तु वयं स्वयं दद्मः । आर्षसन्तानां द्विजानां वा प्रसादं परित्यज्य पाश्चात्यानामुच्छिष्टभक्षणस्य प्रतिस्पर्धा वर्धते | पद्धतिरियं सनातनसंस्कृतेः परम्परायां नास्ति । तर्हि आगच्छन्तु., किमप्येतादृशं कुर्मोयदस्माकं जन्मदिवसः स्मरणीयः स्याद्येनास्माकं संस्कारेषु दृढता चापतेत् ।

 

जन्मोत्सवे पाठाय पाठराशिसंख्या – ३१००/- रू.

पाठेन सह गुरुकुलस्य ऋषिकुमारा-णाङ्गौमातृणाङ्गुडमिष्ठान्नम् –  ५१००/- रू.

पूजन व पाठ के साथ गरुकुल के ऋषिकुमारों के लिए प्रसाद तथा गोमाता को गुड़ की सेवा राशि – मात्र ११०००/- रू.

पूजन व पाठ के साथ गरुकुल में महाप्रसाद का आयोजन तथा गोमाता को गुड़ की सेवा राशि – मात्र २१०००/- रू.

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra