श्रीमद्भागवत विद्यालय

अष्टादशषु पुराणेषु श्रीमद्भागवतमहापुराणं श्रीकृष्णस्यैव शब्दविग्रहरूपं विद्यते । ग्रन्थोSयं भगवतो व्यासस्याशान्ते मनसि शान्तेरनुभवमकारयत् । एवं समस्तानां कामनानां पूर्त्यै पुराणमिदं श्रेष्ठतमं साधनमस्ति ।

श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि ।
( महात्मय ६/३० )

śrīmadbhāgavatākhyo'yaṃ pratyakṣaḥ kṛṣṇa eva hi
(mahātmaya 6/30)

https://www.vaidikyatra.org/wp-content/uploads/2019/07/vidyalay.jpg

जनमनसोशान्तहृदयस्योपशान्तये , पितृगणानां मुक्तये ,समस्तानां लौकिक -पारलौकिकानां कामानां पूर्तये ,भगवच्चरणारविन्दप्राप्तये चास्य दिव्यातिदिव्यग्रन्थस्य सम्यक् शिक्षणं परमा वस्यकमस्ति । अनयैव भावनया विप्रबालकेभ्य विकृमाब्दे २०२े१ तमे ,ख्रीष्टाब्दे १९६४ तमे परमपूज्यैर्भागवतभूषणैः पुराणाचार्यै पण्डितवर्यैः पितामहगुरुभिः श्रीमद्भिः श्रीनाथशास्त्रिभिः श्रीधाम्नि वृन्दावन एकस्य विद्यालयस्य निर्माणं कृतम् । येन विद्यालयेनाद्यावधिः सहस्रशः श्रीमद्भागवतस्य विद्वांशो देशाय दत्ताः ।यो हि विद्यालयोऽद्यापि यथास्थानं स्वकीयां सेवां प्रददाति ।

अस्मिन् विद्यालये प्रतिदिनं भागवतस्यैकादशानामध्यायानां मूलपाठं मासिकपारायणरूपेण बहुकालाच्चलति । पद्धतिरियं सर्वेषामन्येषां विद्यालयानाङ्कृते नवीनमादर्शं स्थापितवती । भागवताध्येतृणाङ्कृत एवं विधस्य विद्यालयस्यावश्यकताभूयते । वृन्दावन अद्याप्येतादृशस्य विद्यालयस्याभावः । प्रातोऽष्टवादनाद्दशवादनं ८-१० यावदस्मिन्नुपक्रमे ८५ तः शतं विद्यार्थिनः सम्मिलिता भवन्तिस्म भवन्त्यधुना च।

सायंकाले ४ तः ५:३० यावत् श्रीमद्भागवतस्य गद्यपद्यानामर्थेन सह विशिष्टा व् याख्या च प्रतिदिनं भवति । विद्यालयेऽस्मिन्न्ध्येतृणां छात्राणां नियमिता परिक्षा च भवति । अन्ततः संस्थेयं प्रतिवर्षं छात्रेभ्यः प्रमाणपत्त्राणि च ददातिस्म ।

ख्रीष्टाब्दे २०१४ तमेSस्य विद्यालयस्य स्वर्णजयन्ती श्रीधाम्नि वृन्दावने सोत्साहं भव्यरूपेण च सुसम्पन्ना । यस्यां देशस्यानेके विभूतयः समुपस्थिताः ।

एवमत्राद्यापि गुरुपरम्परया विधिवच्छ्रीमद्भागवतस्याध्ययनव्यवस्था विद्यते

यत्र मासपारायणक्रमेण प्रतिदिनमेकादशाध्यायानां मूलपाठं , वार्षिकक्रमेण यथार्थ -शब्दार्थ -ज्ञानेन सह समुचितरूपेणकथायाः प्रशिक्षणञ्च दीयते ,तथा च साप्ताहिक क्रमेण प्रतिदिनं गीतापाठं रुद्राष्टाध्याय – पाठं च भवति ।

 

श्रीमद्भागवतविद्यालयस्य दिनचर्या

ब्रह्ममुहूर्ते क्रियमाणं कार्यं ब्रह्मणा सह योजयति । यतो हि ब्रह्ममुहूर्तस्य सकारात्मिकोर्जा शतप्रतिशतं १००%भवति । अतः ब्रह्ममुहूर्तवेलायां प्रातश्चतुर्वादनादिनचर्य

प्रातः ४वादने जागरणं प्रातःस्मरणञ्च। जागरणं प्रातःस्मरणञ्च ।
प्रातः ०४ तः ०५ यावत् स्नानादयः ।
प्रातः ०५तः ५:४५  यावत् सन्ध्यावन्दनम् ।
प्रात: ०५:५० से ०६:२० यावद्योगासनानि ।
प्रातः ०७ तः ७:२५ यावदरार्तिक्यम् ।
प्रातः ७:३० तः ७:५० यावत् प्रातराशः ।
प्रातः ०८ तः १० यावच्छ्रीमद्भगवद्गीताभागवतयोर्मूलपाठम् ।
प्रातः १० तः ११ यावत् कर्मकाण्डाध्ययनम् ।
प्रातः ११ तः १२ यावच्छ्रीमद्भागवतस्य श्र्लोकाभ्यासः ।
मध्यान्हे १२ तः ०१ यावत् भोजनप्रसादग्रहणम् ।
मध्यान्हे ०१ तः ०२  यावत् स्वल्पविश्रामः ।
मध्यान्हे २:१५ तः ०३  यावत् संस्कृत -व्याकरनाध्ययनम् ।
सायं काले ३:३० तः ५  यावत् श्रीमद्भागवतस्य गद्यपद्ययोरध्ययनम्।
सायंकाले ५ तः ६ यावत् क्रीडा । यावत् क्रीडा
सायंकाले ६:१० तः ६:४० यावत् सम्ध्यावन्दनम् ।
सायं ६:४५ तः ०७ यावच्छ्रीमद्भागवतस्य स्तुतिगीतयोः पाठः ।
रात्रौ ०७ तः ७:२०  यावदरार्तिक्यम् ।
रात्रौ ०७:३० तः ८:१५  यावज्ज्योतिषाध्ययनम् ।
रात्रौ ८:३० तः ०९:०० यावत् भोजनप्रसादः
रात्रौ ०९ तः १०:००  यावत् स्वाध्यायः ।
रात्रौ १०:०० बादने शयनम् ।

टिप्पणी :दिनचर्येयं ऋतुकालानुसारं परिवर्तनीयास्ति । तथा च द्वितीय तृतीयवर्षीयाणां छात्रानाङ्कृतेनिर्धारित पाठ्यक्रमेषु परिपूर्णेषु रिक्तसमयः स्वाध्यायार्थं भवति ।

प्रवेशार्थिनाङ्कृते

श्री मद्भागवत -विद्यालये ग्राह्य आयुः १३ तः १९ वर्षपरिमितोस्ति ।

प्रवेशात्पूर्वं लिखित - मौखिकपरीक्षायाः प्रावधानमस्ति । कुण्डलीपरीक्षणस्यापि सम्भावनास्ति । तदनन्तरमेकमासाय परिवीक्षणार्थं प्रवेशो दीयते । सर्वैः छात्रैः गुरुकुलनिर्धारिता नियमा दृढतया पालनीयाः । एकमासानन्तरमेव गुरुकुलस्य प्रबन्धकवर्गः स्थायिरूपेण प्रवेशाय निर्णेष्यति ।

शिक्षा का समर्थन करें

हमारे गुरुकुल में पढ़ने वाले आर्थिक दृष्टि से असमर्थ बच्चे की एक वर्ष की उपचारात्मक शिक्षाशास्त्र समर्थन करें ।

आपके इस योगदान से वैदिक यात्रा गुरुकुल में प्रदान की जाने वाली शिक्षा-सेवा, ऋषिकुमार के उत्तम भविष्य के निर्माण में महान सहायक होगी ।ऋषिकुमार की एक वर्ष की फीस, यूनिफॉर्म, आवास एवं भोजन में सहभागी बनें, ताकि वे वैदिक-शिक्षा का लाभ प्राप्त कर सके ।आपका यह एक क़दम भारत को पुन: जगद्गुरु बनाने वाले महान व्यक्तित्व का निर्माण करने में सहायक हो सकता है ।

सहभगिता
Vaidik Sutra