महामृत्युञ्जयमन्त्रस्य कोऽर्थः ?

मृत्युं विजेता मन्त्र एव महामृत्युञ्जयमन्त्रः । मन्त्रोऽयं त्र्यम्बकमन्त्रमाम्ना चाभिधीयते । यजुर्वेदस्य रुद्राध्याये भगवतो रुद्रस्य स्तुत्यर्थं कृतैका वन्दना एव मृत्युञ्जयमन्त्रः ।

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥

Lōkābhirāmaṁ raṇaraṅgadhīraṁ rājīvanētraṁ raghuvanśanātham.
Kāruṇyarūpaṁ karuṇākaraṁ taṁ śrīrāmacandraṁ śaraṇaṁ prapadyē.

https://www.vaidikyatra.org/wp-content/uploads/2019/05/Mahamrityunjay_img.jpg

मन्त्रेSस्मिन् सदाशिवं ‘ मृत्युविजेतारं ‘ प्रोक्तम् । गायत्रीमन्त्रसमः सनातनधर्मे व्यापकरूपेण जप्यमानोऽयं मन्त्रः । मन्त्रोऽयं शुक्लयजुर्वेदे लभ्यते । मृत्युञ्जयरूपेण शिवाय समर्पितोऽयं मन्त्रः ऋग्वेदेऽपि लभ्यते । अस्य मन्त्रस्यानेकानि नामानि रूपाणि च विद्यन्ते । शिवस्योग्ररूपं संकेतयन् मन्त्रोऽयं रुद्रमन्त्ररूपेणाभिधीयते । शिवस्य नेत्रत्रयं सङ्केतयन् मंन्त्रोऽयं त्र्यम्बकमन्त्ररूपेण, कुत्रचिन्मृ-सम्जीवनीमन्त्र-रूपेण ज्ञायते । कठिनतमं तपश्चरन्तं ऋषिवरं शुक्राचार्य मन्त्रोऽयं प्रदत्तः । अयं जीवनप्रदात्र्या विद्याया घटक एवेति वक्तुं शक्यते । मन्त्रमियमं ऋषिभिः वेदहृदयं चोक्तम् । पुराणेषु शास्त्रेषु चासाध्यरोगेभ्यो मुक्तयेऽकालमृत्यु-निवारणाय चास्य मन्त्रस्योल्लेखो विद्यते । महामृत्युञ्जयमन्त्रस्य सपादलक्ष्यजपस्य १,२५,००० लघुमृत्युञ्जयस्यैकादशलक्ष्यमन्त्रजपस्य प्रावधानं विद्यते ।

 

 

महामृत्युञ्जयमन्त्रस्य लाभः

मन्त्रोऽयं न केवलं मृत्योर्भयान्मोचयति प्रत्युतः सम्भावितं मृत्युञ्च वारयति । महामृत्युञ्जय स्नातको (मुक्तिदायको) मन्त्रः । अस्य महामन्त्रस्य प्रभावान्मृत्युशैय्यातो जीवनदानं च लभ्यते यद्वा जीवनपीडाया मुक्तिरपि भवति । महामृत्युञ्जयस्य शुद्धमुच्चारणं परमावश्यकमस्ति अन्यथा लाभस्य स्थाने हानिरपि सम्भाव्यते । योग्यैर्ब्राम्हणैः शुद्धोच्चारणपूर्वकं जपे कृते समुचितं फ़लं प्राप्यते ।

 

केभिः कारणैर्महामृत्युजयजपो विधेयः ?

ग्रहाणां प्रतिकूलतयोत्पन्नानां समस्यानां समाधानाय महामृत्युञ्जयस्य जपो विधीयते । समस्ता ग्रहपीडाः, महाव्याधीन्, बन्धुवियोगान्, महामारीः, राज्यकोपम्, धनहानिम्, शीघ्रमृत्युञ्च वारयितुं महम्रित्युञ्जयस्य जपः करनीयः । सन्तानप्राप्तये चास्य जपो विधीयते। वास्तुदोषशान्तये, मृत्युतुल्यानां जटिलतमानां समस्यानामुपशान्तये जपः पाठश्च भवति । महामृत्युजयस्य विधिवज्जपं कारयितुं वैदिकयात्रागुरुकुलस्य मुख्यालये सम्पर्कं कुरुत । अत्र प्रकाण्डैर्विद्वद्भिर्यथाविधि महामृत्युञ्जस्य जपानुष्ठानं संपाद्यते । येनानुष्ठानेन यजमानाय विशिष्टफ़लप्राप्तिः भगवतो भूतभावनास्याशुतोषस्य कृपाया दिव्यानुभूतिश्च जायते ।

 

 

महामृत्युञ्जय - पूजन -जपविधिः "

उत्तमा श्रेणीः

पूजने: गैरीगणेशपूजनम्, वारुणकलशपूजनम्, पुण्याहवाचनम्, नान्दीश्राद्धः, आयुष्यमन्त्रजपः, षोडशमातृकापूजनम्, सप्तघृतमातृकानिर्माणं पूजनञ्च, वास्तुमण्डलपूजनम्, क्षेत्रपालपूजनम् , नवग्रहमण्डलपूजनम्, लिङ्गतोभद्रमण्डलनिर्माणं पूजनञ्च । जपे: शुक्रोपासितमहामन्त्रस्य ( मृतसञ्जीवनमन्त्रः ) सपादलक्ष्यं १,२५,००० जपः कामनाविशिष्टपूर्तये पार्थिवेश्वरलिङ्गनिर्माणं, तदुपरि दुग्धेनान्येन वा विशिष्टद्रवेणाभिषेकः , हवनम्, पूर्णाहुतयः, श्रेयोदानञ्च ।

ब्राह्मणसंख्या – सप्त- ७
अनुष्ठानदिवससंख्या – सप्त – ७
समग्रो व्ययः – १,११,०००/- रूप्यकाण्येव ।

 

 

मध्यमाश्रेणीः

पूजने: गौरीगणेशयोः कलशस्य, षोडशमातृकायाः , सप्तघृतमातृकायाः, नवग्रहमण्डलस्य, लिङ्गतोभद्रमण्डलस्य च पूजनम् । जपे: महामृत्युञ्जयस्य सपादलक्ष्यं जपः, पार्थिवशिवलिङ्गनिर्माणं,दुग्धाभिषेकः, हवनम् पूर्णाहुतयः, श्रेयोदानञ्च ।

 

ब्राह्मणसंख्या – सप्त- ७
अनुष्ठानदिवससंख्या -पञ्च-५
समग्रोव्ययः ७१,०००/- रूप्यकाण्येव

 

सामान्याश्रेणी

पूजने: गौरीगनेशयोः, कलशस्य च स्थापनं पूजनम्
जपे:  महामृत्युञ्जयमन्त्रस्य चतुः पञ्चाशत्सहस्रं जपः एकादशशतमन्त्रैर्हवनं पुर्णाहुतयः श्रेयोदानञ्च ।

 

ब्राह्मणसंख्या – पञ्च- ५
अनुष्ठानदिवससंख्या -त्रयः -३
समग्रो व्ययः ४१,०००/- रूप्यकाण्येव ।

 

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra