एकः सूक्ष्मः परिचयः

महापुरुषाणां जीवनं समुद्घाटितपुस्तकवद् भवति । तेषां जीवनस्य यथार्थपरिचयस्तदैव भवति यदास्मान् तेषां चरणयोः छायायां निवासस्यावसरो मिलति । अतो गुरुवर्याणां पूज्यानां , स्वनामधन्यानां , भागवतभूषणानां ,पुराणाचार्याणां ,पितामहगुरूणां श्रीमतां श्रीनाथशास्त्रीणां परिचयलेखनं सूर्याय दीपप्रदर्शनवद् भवति ।

धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।
गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादय: ।।
(श्रीमद्भागवत ११/१९/२७ )

dharmo madbhaktikṛt prokto jñānahak caikātmyadarśanam ।
gueśvasaṅgo vairāgyamaiṃvaryaṇ cāāimādaya: ।।
(śrīmadbhāgavata 11/19/27 )

https://www.vaidikyatra.org/wp-content/uploads/2019/04/DadaGuruji_img.jpg

अगस्त्यगोत्रोत्पन्नस्य त्रिप्ररवरान्विरान्वितस्य माध्यन्दिनीयाशाखाध्यायिनो भवतो जन्म सप्तपुरीमध्ये मथुरापुर्यामाश्र्विनकृष्णतृतीयामेकात्रिन्शे सितम्बरे १९२३ ख्रीष्टाब्दे बभूव । भवतः पितरौ गोलोकवासिनौ गोपीदेवी रतिराममिश्रावास्ताम् । पित्रोश्र्चतशृषु सन्ततिस्वग्रजा सावित्रीदेवी ,अग्रजो गोपीनाथो मध्यमाग्रजोSमरनाथ-ब्रह्मचारी ,कनिष्ठस्तु भ्राता सर्वेषां प्रियः श्रीनाथ आसीत् । भवता ख्रीष्टाब्दे १९५० तमे “आयुर्वेदविशारदः” इत्युपाधिरधिगता । किञ्चित्कालं वृन्दावन अधीत्य विद्याया नगरीं काशीं गत्वा परमश्रद्धेयाग्दुरो राममूर्तिपौराणिका च्छिक्षामधिगत्य ख्रीष्टाब्दे १९५२ तमे पुराणाचार्य परीक्षोत्तीर्णा । ततो वृन्दावनमागत्य पूज्याद्गुरुवरान्नत्थीलालात् सप्ताहकथाशैलीं ,श्रीमतःकेदारनाथशास्त्रिणः शास्त्राध्ययनं कुर्वन् कोटाराजस्थाननिवासिनः श्रद्धेयाद्देवकीनन्दन-महाभागाद्वैष्णवदीक्षा च गृहीता ।

Vaidik Yatra

भवता बहुवारं रामार्चा ( श्रीरामपूजनम् ) कृता । स्वसमयस्य मूर्धन्यं विद्वांसं ब्रह्मलीनं स्वामिनमखण्डानन्दसरस्वतीमहाभागं, परमपूज्यं करपात्रीमहाभागं ,प्रभुदत्तब्रहमचारीमहाभागं, स्वामिनं विष्ण्वाश्रममहाभागं ,सन्तेषु श्रीहरिबाबामहाभागंउडियाबाबामहाभागं , पूज्यामानन्दमयीं मातरम् चानेकवारं कथां श्रावयितुं सैभाग्यं भवता प्राप्तम् | परमविदुषः शुकाचार्यस्य विद्यालयात् प्रेरणां प्राप्य विप्रबालकानां कृते निःशुल्करूपेण भागवताध्यापनस्य संकल्पो विहितः । यो हि सकल्पः ख्रीष्टाब्दे १९६४ तमे भगवत्कृपया पूर्णो जातः । तदा प्रारब्धोSयं भागवतविद्या-लयोद्यावधि श्रीवृन्दावनधाम्नि यथास्थानमनवरतञ्चलति । सप्ततिप्रायेषु वर्षेषु पञ्चदशशतादधिकाः कथासुधाः रसिकजनान् श्राविता ।

श्रीमद्भागवतं श्रीकृष्णस्य शब्दमयं विग्रहं मन्ममानाः एतादृशाः पूज्या महापुरुषा आसन् शास्त्रिणो महाभागाः । वाण्यां मधुरता ,प्राचीन पद्धत्या कथाया वाचनं तस्य वैशिष्ट्यद्वयमासीत्.|

 

 

Vaidik Yatra

२२अगस्ते ख्रीष्टाब्दे २०१४ तमे तुलसीजयन्तीमहोत्सवे सन्तः श्रीमान् मोरारिबापूमहोदयो भवन्तं “व्यास अवार्ड “ इत्युपधिना व्यभूषयत् । अस्य ‘व्यासावार्डस्य ” प्रारम्भस्तुलसीजयन्त्यव्सर एव श्रीमता मोररिबापूना कृतः । भवन्तः प्रायेण कथयन्तिस्म यदहं यादृशोस्मि सन्तानां महात्मनां कृपयैवास्मि । मम स्वकीयं किमपि नास्तीति ।

रत्नतुल्या भवतस्त्रयः पुत्राःसन्ति । ते च क्रमशः डा. देवेन्द्रनाथः शास्त्री , डा. कृष्णकुमारशर्मा , डा. मनोजमोहनशास्त्री चेति । अधुना भवता स्वमध्यमपुत्रस्य पुत्राय श्रीमतेऽनुरागकृष्णशास्त्रिणे कन्हैया इत्युपनामवते स्वपौत्राय स्वकीयं समस्तं दायित्वं प्रत्यर्प्रितम् । यः खलु पौत्रेण सह कृप्राप्राप्तः प्रियशिष्योsप्यस्ति । भवता स्वकीयाः सर्वे गुणा अस्मिन् प्रियशिष्ये संक्रमिताः ।

 

एवं सद्गृहस्थदायित्वं निर्वहन् ब्राह्मणबालेकेभ्यो भागवतशिक्षायाः चिरस्थायिनीं व्यवस्थां कृत्वा “गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः” इति शास्त्रवचनानुसारं जीवनपर्यन्तं सर्वेषां सत्कर्मणामनुपालनं कुर्वन् द्विनवतितमे ९२ वयसि गुरुवासरे मार्गशीर्षशुक्लषष्ठ्यां विक्रमाब्दे २०७२ तमे सप्त-दशदिसम्बरे ख्रीष्टाब्दे २०१५ तमे स्वकीयं पार्थिवं शरीरं परित्यज्य नित्यनिकुजनिवास-मभिप्रस्थितः । 

अधुनास्माकं पार्श्वे भवता दर्शितेषु सत्कर्मषु चलित्वा भवता रोपितस्य शिक्षारूपवृक्षस्य संरक्षणं सम्बर्धनमेव लक्ष्यमवशिष्टं विद्यते । वस्तुतः महापुरुषाणां कदापि मृत्युर्न भवति । ते तु कर्तव्यरूपेण ,उपदेशरूपेण , जीवनादर्शरूपेण चास्माकं हृत्पटले नित्यं जीवन्ति । इदृशस्याद्भुतस्य ,कर्मनिस्ठस्य ,श्रीमद्भागवतोपासकस्य आजीवनं लोककल्याणनिरतस्य पूज्यस्य गुरुदेवस्य चरणयोः सहस्रशः प्रणामाञ्जलीन्नर्पयामः ।