वैदिक यात्रा गुरुकुलम्

गुरुकुलं शिक्षाया अद्वितीयमेकमात्रं माध्यममस्ति यत् संस्काराणां संस्कृतीनाञ्च संरक्षणे संवर्धने स्वकीयां विशिष्टां भूमिकां निभालयति । यद्धि मानवमात्रस्य सर्वाङ्गीण -विकासेन सह मानव -धर्मञ्च प्रकाशयति ।

याति त्राति रक्षतीति वेदानुकूल वेदशास्त्र सम्मत
या यात्रा सा वैदिक यात्रा

yāti trāti rakṣatīti vedānukūla vedaśāstra sammata yā yātrā sā vaidika yātrā

https://www.vaidikyatra.org/wp-content/uploads/2019/07/gurukul.jpg

वैदिक यात्रा गुरुकुलमिदममुमेव सिद्धान्तमवलम्व्य गतिशीलो वेद-शास्त्रानुसार्यैकः प्रकल्पो स्ति ।व्यतीतेष्वनेकवर्षेषु भारतीयैः स्वकीयं गौरवं स्वत्वञ्च विलुप्तप्रायम्  ।

अतो स्माकं संस्कृतयः संस्काराश्च लक्षहीनाः सञ्जाताः । स्वकीयानां प्रेम -सौहार्द -समाजिकता-वेषभूषा -गतिविधि -आहरविहारादीनां परित्यागेन सहास्माभि र्मूल -वृक्ष -भूता मानवता च परित्यक्ता ।

पूर्वमस्माकञ्जीवनं वेदेषु वैदिकमन्त्रेष्वाधारितमासीत्, अधुना तु यन्त्राधारितं जातम् । यन्त्राणां सम्यक् प्रकारेण सविवेकमुपयोगस्तु ग्राह्यः, परन्तेषान्दुरूपयोगस्तु मानवीय जीवन शैलीं प्रभावयत्येव ।

एताः परिस्थितीः पश्यन् वैदिकसनातनधर्मरक्षार्थं विक्रमसम्वत्सरे २०६२ ख्रीष्टाब्दे २०११ तमे वैदिक यात्रा गुरुकुलं श्रीधाम्नि वृन्दावने स्वकीयं प्रयासं प्रारब्धवान् । तत आरभ्य भागवत -सेवा -संस्थया ( पञ्जीकृत ) सञ्चालितमिदं गुरुकुलं वैदिक यात्रा गुरुकुलनाम्ना  ध्यात्मिक -शिक्षाजगति स्वीयां सेवां वितरन्नस्ति ।

प्रकल्पे स्मिन् वैदिक यात्रा गुरुकुलमिदं सप्तवर्षीय- पाठ्यक्रम

माध्यमेन द्विजबालकान् वेदान् वेदङ्गान् ,विशेषेण ज्योतिषम्, न्यायशास्त्रम्, षड्दर्शनानि ,सङ्गणकम् ,आङ्ग्लभाषामन्यांश्चैवं विधान् विषयान् शिक्षयन्, सनातनवैदिकसंस्कारैः संस्कारयन्, तान् छात्रान्वैदिकसनातन धर्मरक्षकरूपेण प्रतिस्ठापयितुं तेषां व्यक्तित्वनिर्माणाय च कृतसङ्कल्पमस्ति । बुद्धिवैशद्येन सह तेषां मनोरञ्जनाय क्रिकेट- वैडमिन्टन- शतरञ्जनादिक्रीडोपस्कराणाम्, जुडो- कराटे– प्रशिक्षणस्य व्यवस्था विद्यते । एवमत्र प्रतिचान्द्रमासस्य कृष्णशुक्लपक्षयोः प्रतिपदायामष्टम्यामर्थाच्चतुर्वष्वकाशदिनेषु रामायणस्य ,महाभारतस्य, विविध- पौराणिक कथानां प्रदर्शनं प्रोजेक्टरयन्त्रमाध्यमेन क्रियते । प्रयासैरेभिः साहित्यक- सामाजिक – राजनैतिकानां शास्त्रसम्मतानामाधुनिकविषयानाञ्चाववोधो भवति ।

गुरुकुले स्मिन्नधुना सप्ताध्यापका अध्यापननिरताः सन्ति परं पुरोक्तानां समस्तानां प्रकल्पानां व्यवस्थापनाय गुरुकुलस्य वर्तमानो यं परिसरः स्वल्पो पर्याप्तश्चास्ति । अत एवदर्थं श्रीधाम्नि वृन्दावन एवैको विशाल -भूखण्डः क्रीतो स्ति । यस्मिन्हि भूखण्डे वृहद् गुरुकुलं निर्माणाधीनमस्ति यत्रार्ष -गुरुकुल -परम्परानुसारं वैज्ञानिकदृष्ट्या च शिक्षा दीयमाना भविष्यति । आगच्छन्तु, वयमपि परमपवित्रे स्मिन् शिक्षादान-यज्ञे स्वसामर्थ्यानुसारमाहुतयः समर्पयामः येन सनातनार्षग्रन्थानां संरक्षणं सम्वर्धनञ्च स्यात् तथा च मानव -समाजे मानवीय संस्काराणाञ्च पुनः स्थापनं संभवेत् ।

गुरुकुलस्य दिनचर्या

प्रारम्भः प्रातश्र्चतुर्वादनादारभ्य रात्रौ दशवादनं यावत् प्रचलति ।

प्रातः ४:०० वादने जागरणम् ।
४:०० तः ५:०० पर्यन्तं स्नानादयः ।
५:०० तः ५:४५ पर्यन्तं प्रातः संध्या ।
५:०० तः ६:२० पर्यन्तं योगः ।
७:०० तः आरार्तिक्यम् ।
७:३० तः स्वल्पाहारः ।

स्वल्पाहारमनु १२ बादनपर्यन्तं स्वासु कक्षास्वध्यनम् ।
१२ बादने भोजनादनन्तरं विश्रामः ।

विश्रामादनन्तरं पुनरध्ययनं, क्रीडा, जुडो, कराटे, सङ्गीतादीनामभ्यासो मध्यान्होत्तरे क्रियते ।

ततः सायं -संध्या, आरार्तिक्यं, पुनरध्ययनं, भोजनं, रात्रि

प्रवेशार्थिनां कृते

वैदिक यात्रा गुरुकुले प्रवेशाय छात्रस्यायुः ११वर्षात् , १३वर्षंयान्निर्धारितो स्ति ।

प्रवेशात् पूर्वं लिखिता मौखिकी च परीक्षा देया भवति । ततः प्रवेशार्थिनः कुण्डल्या परीक्षणञ्च सम्भाव्यते । तदनन्तरमेव पात्रता निश्चीयते ततश्च मासैकपर्यन्तं नूतनप्रविष्टछात्रस्य गतिविधिं द्रष्टुं परिवीक्षणं भवति । अत्र गुरुकुलनिर्धारितानां नियमानामनुपालनं सर्वैश्छात्रै र्द्रढतया विधेयम् । तदनन्तरमेव गुरुकुलप्रवन्धकवर्ग; स्थायिरूपेणे प्रवेशाय निर्णेष्यति ।

शिक्षायाः समर्थनं कुर्वन्तु

गुरुकुले स्मिन् पठतो र्थदृष्ट्यासमर्थस्यैकस्य छात्रस्य वर्षैकपर्यन्तमौपचारिकशिक्षायाः समर्थनं कुर्वन्तु ।

भवद्भिर्वैदिक -यात्रा गुरुकुले दीयमानैषा शिक्षासेवा ऋषिकुमारस्योत्तमभविष्यनिर्माणे महती सहायिका भविष्यति ।

भवत इदमेकं पदं भारतं पुनर्जगद्गुरुपदवीं प्रापयितुं,विशिष्टव्यक्तित्वं निर्माणयितुञ्च सहायकं भवेत् ।

सहभगिता
Vaidik Sutra